कृदन्तरूपाणि - सम् + हस्त् - हस्तँ अर्दने इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संहस्तनम्
अनीयर्
संहस्तनीयः - संहस्तनीया
ण्वुल्
संहस्तकः - संहस्तिका
तुमुँन्
संहस्तयितुम्
तव्य
संहस्तयितव्यः - संहस्तयितव्या
तृच्
संहस्तयिता - संहस्तयित्री
ल्यप्
संहस्त्य
क्तवतुँ
संहस्तितवान् - संहस्तितवती
क्त
संहस्तितः - संहस्तिता
शानच्
संहस्तयमानः - संहस्तयमाना
यत्
संहस्त्यः - संहस्त्या
अच्
संहस्तः - संहस्ता
युच्
संहस्तना


सनादि प्रत्ययाः

उपसर्गाः