कृदन्तरूपाणि - अति + हस्त् - हस्तँ अर्दने इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिहस्तनम्
अनीयर्
अतिहस्तनीयः - अतिहस्तनीया
ण्वुल्
अतिहस्तकः - अतिहस्तिका
तुमुँन्
अतिहस्तयितुम्
तव्य
अतिहस्तयितव्यः - अतिहस्तयितव्या
तृच्
अतिहस्तयिता - अतिहस्तयित्री
ल्यप्
अतिहस्त्य
क्तवतुँ
अतिहस्तितवान् - अतिहस्तितवती
क्त
अतिहस्तितः - अतिहस्तिता
शानच्
अतिहस्तयमानः - अतिहस्तयमाना
यत्
अतिहस्त्यः - अतिहस्त्या
अच्
अतिहस्तः - अतिहस्ता
युच्
अतिहस्तना


सनादि प्रत्ययाः

उपसर्गाः