कृदन्तरूपाणि - अधि + हस्त् - हस्तँ अर्दने इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिहस्तनम्
अनीयर्
अधिहस्तनीयः - अधिहस्तनीया
ण्वुल्
अधिहस्तकः - अधिहस्तिका
तुमुँन्
अधिहस्तयितुम्
तव्य
अधिहस्तयितव्यः - अधिहस्तयितव्या
तृच्
अधिहस्तयिता - अधिहस्तयित्री
ल्यप्
अधिहस्त्य
क्तवतुँ
अधिहस्तितवान् - अधिहस्तितवती
क्त
अधिहस्तितः - अधिहस्तिता
शानच्
अधिहस्तयमानः - अधिहस्तयमाना
यत्
अधिहस्त्यः - अधिहस्त्या
अच्
अधिहस्तः - अधिहस्ता
युच्
अधिहस्तना


सनादि प्रत्ययाः

उपसर्गाः