कृदन्तरूपाणि - प्र + हस्त् - हस्तँ अर्दने इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रहस्तनम्
अनीयर्
प्रहस्तनीयः - प्रहस्तनीया
ण्वुल्
प्रहस्तकः - प्रहस्तिका
तुमुँन्
प्रहस्तयितुम्
तव्य
प्रहस्तयितव्यः - प्रहस्तयितव्या
तृच्
प्रहस्तयिता - प्रहस्तयित्री
ल्यप्
प्रहस्त्य
क्तवतुँ
प्रहस्तितवान् - प्रहस्तितवती
क्त
प्रहस्तितः - प्रहस्तिता
शानच्
प्रहस्तयमानः - प्रहस्तयमाना
यत्
प्रहस्त्यः - प्रहस्त्या
अच्
प्रहस्तः - प्रहस्ता
युच्
प्रहस्तना


सनादि प्रत्ययाः

उपसर्गाः