कृदन्तरूपाणि - अनु + हस्त् - हस्तँ अर्दने इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुहस्तनम्
अनीयर्
अनुहस्तनीयः - अनुहस्तनीया
ण्वुल्
अनुहस्तकः - अनुहस्तिका
तुमुँन्
अनुहस्तयितुम्
तव्य
अनुहस्तयितव्यः - अनुहस्तयितव्या
तृच्
अनुहस्तयिता - अनुहस्तयित्री
ल्यप्
अनुहस्त्य
क्तवतुँ
अनुहस्तितवान् - अनुहस्तितवती
क्त
अनुहस्तितः - अनुहस्तिता
शानच्
अनुहस्तयमानः - अनुहस्तयमाना
यत्
अनुहस्त्यः - अनुहस्त्या
अच्
अनुहस्तः - अनुहस्ता
युच्
अनुहस्तना


सनादि प्रत्ययाः

उपसर्गाः