कृदन्तरूपाणि - निस् + हस्त् - हस्तँ अर्दने इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्हस्तनम्
अनीयर्
निर्हस्तनीयः - निर्हस्तनीया
ण्वुल्
निर्हस्तकः - निर्हस्तिका
तुमुँन्
निर्हस्तयितुम्
तव्य
निर्हस्तयितव्यः - निर्हस्तयितव्या
तृच्
निर्हस्तयिता - निर्हस्तयित्री
ल्यप्
निर्हस्त्य
क्तवतुँ
निर्हस्तितवान् - निर्हस्तितवती
क्त
निर्हस्तितः - निर्हस्तिता
शानच्
निर्हस्तयमानः - निर्हस्तयमाना
यत्
निर्हस्त्यः - निर्हस्त्या
अच्
निर्हस्तः - निर्हस्ता
युच्
निर्हस्तना


सनादि प्रत्ययाः

उपसर्गाः