कृदन्तरूपाणि - परा + हस्त् - हस्तँ अर्दने इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराहस्तनम्
अनीयर्
पराहस्तनीयः - पराहस्तनीया
ण्वुल्
पराहस्तकः - पराहस्तिका
तुमुँन्
पराहस्तयितुम्
तव्य
पराहस्तयितव्यः - पराहस्तयितव्या
तृच्
पराहस्तयिता - पराहस्तयित्री
ल्यप्
पराहस्त्य
क्तवतुँ
पराहस्तितवान् - पराहस्तितवती
क्त
पराहस्तितः - पराहस्तिता
शानच्
पराहस्तयमानः - पराहस्तयमाना
यत्
पराहस्त्यः - पराहस्त्या
अच्
पराहस्तः - पराहस्ता
युच्
पराहस्तना


सनादि प्रत्ययाः

उपसर्गाः