कृदन्तरूपाणि - दुस् + हस्त् - हस्तँ अर्दने इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्हस्तनम्
अनीयर्
दुर्हस्तनीयः - दुर्हस्तनीया
ण्वुल्
दुर्हस्तकः - दुर्हस्तिका
तुमुँन्
दुर्हस्तयितुम्
तव्य
दुर्हस्तयितव्यः - दुर्हस्तयितव्या
तृच्
दुर्हस्तयिता - दुर्हस्तयित्री
ल्यप्
दुर्हस्त्य
क्तवतुँ
दुर्हस्तितवान् - दुर्हस्तितवती
क्त
दुर्हस्तितः - दुर्हस्तिता
शानच्
दुर्हस्तयमानः - दुर्हस्तयमाना
यत्
दुर्हस्त्यः - दुर्हस्त्या
अच्
दुर्हस्तः - दुर्हस्ता
युच्
दुर्हस्तना


सनादि प्रत्ययाः

उपसर्गाः