कृदन्तरूपाणि - उप + हस्त् - हस्तँ अर्दने इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपहस्तनम्
अनीयर्
उपहस्तनीयः - उपहस्तनीया
ण्वुल्
उपहस्तकः - उपहस्तिका
तुमुँन्
उपहस्तयितुम्
तव्य
उपहस्तयितव्यः - उपहस्तयितव्या
तृच्
उपहस्तयिता - उपहस्तयित्री
ल्यप्
उपहस्त्य
क्तवतुँ
उपहस्तितवान् - उपहस्तितवती
क्त
उपहस्तितः - उपहस्तिता
शानच्
उपहस्तयमानः - उपहस्तयमाना
यत्
उपहस्त्यः - उपहस्त्या
अच्
उपहस्तः - उपहस्ता
युच्
उपहस्तना


सनादि प्रत्ययाः

उपसर्गाः