कृदन्तरूपाणि - उत् + हस्त् - हस्तँ अर्दने इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्घस्तनम्
अनीयर्
उद्घस्तनीयः - उद्घस्तनीया
ण्वुल्
उद्घस्तकः - उद्घस्तिका
तुमुँन्
उद्घस्तयितुम्
तव्य
उद्घस्तयितव्यः - उद्घस्तयितव्या
तृच्
उद्घस्तयिता - उद्घस्तयित्री
ल्यप्
उद्घस्त्य
क्तवतुँ
उद्घस्तितवान् - उद्घस्तितवती
क्त
उद्घस्तितः - उद्घस्तिता
शानच्
उद्घस्तयमानः - उद्घस्तयमाना
यत्
उद्घस्त्यः - उद्घस्त्या
अच्
उद्घस्तः - उद्घस्ता
युच्
उद्घस्तना


सनादि प्रत्ययाः

उपसर्गाः