कृदन्तरूपाणि - अभि + हस्त् - हस्तँ अर्दने इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिहस्तनम्
अनीयर्
अभिहस्तनीयः - अभिहस्तनीया
ण्वुल्
अभिहस्तकः - अभिहस्तिका
तुमुँन्
अभिहस्तयितुम्
तव्य
अभिहस्तयितव्यः - अभिहस्तयितव्या
तृच्
अभिहस्तयिता - अभिहस्तयित्री
ल्यप्
अभिहस्त्य
क्तवतुँ
अभिहस्तितवान् - अभिहस्तितवती
क्त
अभिहस्तितः - अभिहस्तिता
शानच्
अभिहस्तयमानः - अभिहस्तयमाना
यत्
अभिहस्त्यः - अभिहस्त्या
अच्
अभिहस्तः - अभिहस्ता
युच्
अभिहस्तना


सनादि प्रत्ययाः

उपसर्गाः