कृदन्तरूपाणि - सु + शृध् - शृधुँ प्रसहने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुशर्धनम्
अनीयर्
सुशर्धनीयः - सुशर्धनीया
ण्वुल्
सुशर्धकः - सुशर्धिका
तुमुँन्
सुशर्धयितुम् / सुशर्धितुम्
तव्य
सुशर्धयितव्यः / सुशर्धितव्यः - सुशर्धयितव्या / सुशर्धितव्या
तृच्
सुशर्धयिता / सुशर्धिता - सुशर्धयित्री / सुशर्धित्री
ल्यप्
सुशर्ध्य / सुशृध्य
क्तवतुँ
सुशर्धितवान् / सुशृद्धवान् - सुशर्धितवती / सुशृद्धवती
क्त
सुशर्धितः / सुशृद्धः - सुशर्धिता / सुशृद्धा
शतृँ
सुशर्धयन् / सुशर्धन् - सुशर्धयन्ती / सुशर्धन्ती
शानच्
सुशर्धयमानः / सुशर्धमानः - सुशर्धयमाना / सुशर्धमाना
यत्
सुशर्ध्यः - सुशर्ध्या
क्यप्
सुशृध्यः - सुशृध्या
अच्
सुशर्धः - सुशर्धा
घञ्
सुशर्धः
सुशृधः - सुशृधा
क्तिन्
सुशृद्धिः
युच्
सुशर्धना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः