कृदन्तरूपाणि - परा + शृध् - शृधुँ प्रसहने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराशर्धनम्
अनीयर्
पराशर्धनीयः - पराशर्धनीया
ण्वुल्
पराशर्धकः - पराशर्धिका
तुमुँन्
पराशर्धयितुम् / पराशर्धितुम्
तव्य
पराशर्धयितव्यः / पराशर्धितव्यः - पराशर्धयितव्या / पराशर्धितव्या
तृच्
पराशर्धयिता / पराशर्धिता - पराशर्धयित्री / पराशर्धित्री
ल्यप्
पराशर्ध्य / पराशृध्य
क्तवतुँ
पराशर्धितवान् / पराशृद्धवान् - पराशर्धितवती / पराशृद्धवती
क्त
पराशर्धितः / पराशृद्धः - पराशर्धिता / पराशृद्धा
शतृँ
पराशर्धयन् / पराशर्धन् - पराशर्धयन्ती / पराशर्धन्ती
शानच्
पराशर्धयमानः / पराशर्धमानः - पराशर्धयमाना / पराशर्धमाना
यत्
पराशर्ध्यः - पराशर्ध्या
क्यप्
पराशृध्यः - पराशृध्या
अच्
पराशर्धः - पराशर्धा
घञ्
पराशर्धः
पराशृधः - पराशृधा
क्तिन्
पराशृद्धिः
युच्
पराशर्धना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः