कृदन्तरूपाणि - नि + शृध् - शृधुँ प्रसहने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निशर्धनम्
अनीयर्
निशर्धनीयः - निशर्धनीया
ण्वुल्
निशर्धकः - निशर्धिका
तुमुँन्
निशर्धयितुम् / निशर्धितुम्
तव्य
निशर्धयितव्यः / निशर्धितव्यः - निशर्धयितव्या / निशर्धितव्या
तृच्
निशर्धयिता / निशर्धिता - निशर्धयित्री / निशर्धित्री
ल्यप्
निशर्ध्य / निशृध्य
क्तवतुँ
निशर्धितवान् / निशृद्धवान् - निशर्धितवती / निशृद्धवती
क्त
निशर्धितः / निशृद्धः - निशर्धिता / निशृद्धा
शतृँ
निशर्धयन् / निशर्धन् - निशर्धयन्ती / निशर्धन्ती
शानच्
निशर्धयमानः / निशर्धमानः - निशर्धयमाना / निशर्धमाना
यत्
निशर्ध्यः - निशर्ध्या
क्यप्
निशृध्यः - निशृध्या
अच्
निशर्धः - निशर्धा
घञ्
निशर्धः
निशृधः - निशृधा
क्तिन्
निशृद्धिः
युच्
निशर्धना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः