कृदन्तरूपाणि - सम् + शृध् - शृधुँ प्रसहने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संशर्धनम्
अनीयर्
संशर्धनीयः - संशर्धनीया
ण्वुल्
संशर्धकः - संशर्धिका
तुमुँन्
संशर्धयितुम् / संशर्धितुम्
तव्य
संशर्धयितव्यः / संशर्धितव्यः - संशर्धयितव्या / संशर्धितव्या
तृच्
संशर्धयिता / संशर्धिता - संशर्धयित्री / संशर्धित्री
ल्यप्
संशर्ध्य / संशृध्य
क्तवतुँ
संशर्धितवान् / संशृद्धवान् - संशर्धितवती / संशृद्धवती
क्त
संशर्धितः / संशृद्धः - संशर्धिता / संशृद्धा
शतृँ
संशर्धयन् / संशर्धन् - संशर्धयन्ती / संशर्धन्ती
शानच्
संशर्धयमानः / संशर्धमानः - संशर्धयमाना / संशर्धमाना
यत्
संशर्ध्यः - संशर्ध्या
क्यप्
संशृध्यः - संशृध्या
अच्
संशर्धः - संशर्धा
घञ्
संशर्धः
संशृधः - संशृधा
क्तिन्
संशृद्धिः
युच्
संशर्धना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः