कृदन्तरूपाणि - प्रति + शृध् - शृधुँ प्रसहने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिशर्धनम्
अनीयर्
प्रतिशर्धनीयः - प्रतिशर्धनीया
ण्वुल्
प्रतिशर्धकः - प्रतिशर्धिका
तुमुँन्
प्रतिशर्धयितुम् / प्रतिशर्धितुम्
तव्य
प्रतिशर्धयितव्यः / प्रतिशर्धितव्यः - प्रतिशर्धयितव्या / प्रतिशर्धितव्या
तृच्
प्रतिशर्धयिता / प्रतिशर्धिता - प्रतिशर्धयित्री / प्रतिशर्धित्री
ल्यप्
प्रतिशर्ध्य / प्रतिशृध्य
क्तवतुँ
प्रतिशर्धितवान् / प्रतिशृद्धवान् - प्रतिशर्धितवती / प्रतिशृद्धवती
क्त
प्रतिशर्धितः / प्रतिशृद्धः - प्रतिशर्धिता / प्रतिशृद्धा
शतृँ
प्रतिशर्धयन् / प्रतिशर्धन् - प्रतिशर्धयन्ती / प्रतिशर्धन्ती
शानच्
प्रतिशर्धयमानः / प्रतिशर्धमानः - प्रतिशर्धयमाना / प्रतिशर्धमाना
यत्
प्रतिशर्ध्यः - प्रतिशर्ध्या
क्यप्
प्रतिशृध्यः - प्रतिशृध्या
अच्
प्रतिशर्धः - प्रतिशर्धा
घञ्
प्रतिशर्धः
प्रतिशृधः - प्रतिशृधा
क्तिन्
प्रतिशृद्धिः
युच्
प्रतिशर्धना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः