कृदन्तरूपाणि - आङ् + शृध् - शृधुँ प्रसहने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आशर्धनम्
अनीयर्
आशर्धनीयः - आशर्धनीया
ण्वुल्
आशर्धकः - आशर्धिका
तुमुँन्
आशर्धयितुम् / आशर्धितुम्
तव्य
आशर्धयितव्यः / आशर्धितव्यः - आशर्धयितव्या / आशर्धितव्या
तृच्
आशर्धयिता / आशर्धिता - आशर्धयित्री / आशर्धित्री
ल्यप्
आशर्ध्य / आशृध्य
क्तवतुँ
आशर्धितवान् / आशृद्धवान् - आशर्धितवती / आशृद्धवती
क्त
आशर्धितः / आशृद्धः - आशर्धिता / आशृद्धा
शतृँ
आशर्धयन् / आशर्धन् - आशर्धयन्ती / आशर्धन्ती
शानच्
आशर्धयमानः / आशर्धमानः - आशर्धयमाना / आशर्धमाना
यत्
आशर्ध्यः - आशर्ध्या
क्यप्
आशृध्यः - आशृध्या
अच्
आशर्धः - आशर्धा
घञ्
आशर्धः
आशृधः - आशृधा
क्तिन्
आशृद्धिः
युच्
आशर्धना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः