कृदन्तरूपाणि - निस् + शृध् - शृधुँ प्रसहने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःशर्धनम् / निश्शर्धनम्
अनीयर्
निःशर्धनीयः / निश्शर्धनीयः - निःशर्धनीया / निश्शर्धनीया
ण्वुल्
निःशर्धकः / निश्शर्धकः - निःशर्धिका / निश्शर्धिका
तुमुँन्
निःशर्धयितुम् / निश्शर्धयितुम् / निःशर्धितुम् / निश्शर्धितुम्
तव्य
निःशर्धयितव्यः / निश्शर्धयितव्यः / निःशर्धितव्यः / निश्शर्धितव्यः - निःशर्धयितव्या / निश्शर्धयितव्या / निःशर्धितव्या / निश्शर्धितव्या
तृच्
निःशर्धयिता / निश्शर्धयिता / निःशर्धिता / निश्शर्धिता - निःशर्धयित्री / निश्शर्धयित्री / निःशर्धित्री / निश्शर्धित्री
ल्यप्
निःशर्ध्य / निश्शर्ध्य / निःशृध्य / निश्शृध्य
क्तवतुँ
निःशर्धितवान् / निश्शर्धितवान् / निःशृद्धवान् / निश्शृद्धवान् - निःशर्धितवती / निश्शर्धितवती / निःशृद्धवती / निश्शृद्धवती
क्त
निःशर्धितः / निश्शर्धितः / निःशृद्धः / निश्शृद्धः - निःशर्धिता / निश्शर्धिता / निःशृद्धा / निश्शृद्धा
शतृँ
निःशर्धयन् / निश्शर्धयन् / निःशर्धन् / निश्शर्धन् - निःशर्धयन्ती / निश्शर्धयन्ती / निःशर्धन्ती / निश्शर्धन्ती
शानच्
निःशर्धयमानः / निश्शर्धयमानः / निःशर्धमानः / निश्शर्धमानः - निःशर्धयमाना / निश्शर्धयमाना / निःशर्धमाना / निश्शर्धमाना
यत्
निःशर्ध्यः / निश्शर्ध्यः - निःशर्ध्या / निश्शर्ध्या
क्यप्
निःशृध्यः / निश्शृध्यः - निःशृध्या / निश्शृध्या
अच्
निःशर्धः / निश्शर्धः - निःशर्धा - निश्शर्धा
घञ्
निःशर्धः / निश्शर्धः
निःशृधः / निश्शृधः - निःशृधा / निश्शृधा
क्तिन्
निःशृद्धिः / निश्शृद्धिः
युच्
निःशर्धना / निश्शर्धना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः