कृदन्तरूपाणि - उत् + शृध् - शृधुँ प्रसहने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्छर्धनम् / उच्शर्धनम्
अनीयर्
उच्छर्धनीयः / उच्शर्धनीयः - उच्छर्धनीया / उच्शर्धनीया
ण्वुल्
उच्छर्धकः / उच्शर्धकः - उच्छर्धिका / उच्शर्धिका
तुमुँन्
उच्छर्धयितुम् / उच्शर्धयितुम् / उच्छर्धितुम् / उच्शर्धितुम्
तव्य
उच्छर्धयितव्यः / उच्शर्धयितव्यः / उच्छर्धितव्यः / उच्शर्धितव्यः - उच्छर्धयितव्या / उच्शर्धयितव्या / उच्छर्धितव्या / उच्शर्धितव्या
तृच्
उच्छर्धयिता / उच्शर्धयिता / उच्छर्धिता / उच्शर्धिता - उच्छर्धयित्री / उच्शर्धयित्री / उच्छर्धित्री / उच्शर्धित्री
ल्यप्
उच्छर्ध्य / उच्शर्ध्य / उच्छृध्य / उच्शृध्य
क्तवतुँ
उच्छर्धितवान् / उच्शर्धितवान् / उच्छृद्धवान् / उच्शृद्धवान् - उच्छर्धितवती / उच्शर्धितवती / उच्छृद्धवती / उच्शृद्धवती
क्त
उच्छर्धितः / उच्शर्धितः / उच्छृद्धः / उच्शृद्धः - उच्छर्धिता / उच्शर्धिता / उच्छृद्धा / उच्शृद्धा
शतृँ
उच्छर्धयन् / उच्शर्धयन् / उच्छर्धन् / उच्शर्धन् - उच्छर्धयन्ती / उच्शर्धयन्ती / उच्छर्धन्ती / उच्शर्धन्ती
शानच्
उच्छर्धयमानः / उच्शर्धयमानः / उच्छर्धमानः / उच्शर्धमानः - उच्छर्धयमाना / उच्शर्धयमाना / उच्छर्धमाना / उच्शर्धमाना
यत्
उच्छर्ध्यः / उच्शर्ध्यः - उच्छर्ध्या / उच्शर्ध्या
क्यप्
उच्छृध्यः / उच्शृध्यः - उच्छृध्या / उच्शृध्या
अच्
उच्छर्धः / उच्शर्धः - उच्छर्धा - उच्शर्धा
घञ्
उच्छर्धः / उच्शर्धः
उच्छृधः / उच्शृधः - उच्छृधा / उच्शृधा
क्तिन्
उच्छृद्धिः / उच्शृद्धिः
युच्
उच्छर्धना / उच्शर्धना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः