कृदन्तरूपाणि - उप + शृध् - शृधुँ प्रसहने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपशर्धनम्
अनीयर्
उपशर्धनीयः - उपशर्धनीया
ण्वुल्
उपशर्धकः - उपशर्धिका
तुमुँन्
उपशर्धयितुम् / उपशर्धितुम्
तव्य
उपशर्धयितव्यः / उपशर्धितव्यः - उपशर्धयितव्या / उपशर्धितव्या
तृच्
उपशर्धयिता / उपशर्धिता - उपशर्धयित्री / उपशर्धित्री
ल्यप्
उपशर्ध्य / उपशृध्य
क्तवतुँ
उपशर्धितवान् / उपशृद्धवान् - उपशर्धितवती / उपशृद्धवती
क्त
उपशर्धितः / उपशृद्धः - उपशर्धिता / उपशृद्धा
शतृँ
उपशर्धयन् / उपशर्धन् - उपशर्धयन्ती / उपशर्धन्ती
शानच्
उपशर्धयमानः / उपशर्धमानः - उपशर्धयमाना / उपशर्धमाना
यत्
उपशर्ध्यः - उपशर्ध्या
क्यप्
उपशृध्यः - उपशृध्या
अच्
उपशर्धः - उपशर्धा
घञ्
उपशर्धः
उपशृधः - उपशृधा
क्तिन्
उपशृद्धिः
युच्
उपशर्धना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः