कृदन्तरूपाणि - परि + शृध् - शृधुँ प्रसहने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिशर्धनम्
अनीयर्
परिशर्धनीयः - परिशर्धनीया
ण्वुल्
परिशर्धकः - परिशर्धिका
तुमुँन्
परिशर्धयितुम् / परिशर्धितुम्
तव्य
परिशर्धयितव्यः / परिशर्धितव्यः - परिशर्धयितव्या / परिशर्धितव्या
तृच्
परिशर्धयिता / परिशर्धिता - परिशर्धयित्री / परिशर्धित्री
ल्यप्
परिशर्ध्य / परिशृध्य
क्तवतुँ
परिशर्धितवान् / परिशृद्धवान् - परिशर्धितवती / परिशृद्धवती
क्त
परिशर्धितः / परिशृद्धः - परिशर्धिता / परिशृद्धा
शतृँ
परिशर्धयन् / परिशर्धन् - परिशर्धयन्ती / परिशर्धन्ती
शानच्
परिशर्धयमानः / परिशर्धमानः - परिशर्धयमाना / परिशर्धमाना
यत्
परिशर्ध्यः - परिशर्ध्या
क्यप्
परिशृध्यः - परिशृध्या
अच्
परिशर्धः - परिशर्धा
घञ्
परिशर्धः
परिशृधः - परिशृधा
क्तिन्
परिशृद्धिः
युच्
परिशर्धना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः