कृदन्तरूपाणि - परि + शृध् - शृधुँ शब्दकुत्सायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिशर्धनम्
अनीयर्
परिशर्धनीयः - परिशर्धनीया
ण्वुल्
परिशर्धकः - परिशर्धिका
तुमुँन्
परिशर्धितुम्
तव्य
परिशर्धितव्यः - परिशर्धितव्या
तृच्
परिशर्धिता - परिशर्धित्री
ल्यप्
परिशृध्य
क्तवतुँ
परिशृद्धवान् - परिशृद्धवती
क्त
परिशृद्धः - परिशृद्धा
शतृँ
परिशर्धन् - परिशर्धन्ती
शानच्
परिशर्धमानः - परिशर्धमाना
क्यप्
परिशृध्यः - परिशृध्या
घञ्
परिशर्धः
परिशृधः - परिशृधा
क्तिन्
परिशृद्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः