कृदन्तरूपाणि - अधि + शृध् - शृधुँ शब्दकुत्सायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिशर्धनम्
अनीयर्
अधिशर्धनीयः - अधिशर्धनीया
ण्वुल्
अधिशर्धकः - अधिशर्धिका
तुमुँन्
अधिशर्धितुम्
तव्य
अधिशर्धितव्यः - अधिशर्धितव्या
तृच्
अधिशर्धिता - अधिशर्धित्री
ल्यप्
अधिशृध्य
क्तवतुँ
अधिशृद्धवान् - अधिशृद्धवती
क्त
अधिशृद्धः - अधिशृद्धा
शतृँ
अधिशर्धन् - अधिशर्धन्ती
शानच्
अधिशर्धमानः - अधिशर्धमाना
क्यप्
अधिशृध्यः - अधिशृध्या
घञ्
अधिशर्धः
अधिशृधः - अधिशृधा
क्तिन्
अधिशृद्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः