कृदन्तरूपाणि - शृध् - शृधुँ शब्दकुत्सायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शर्धनम्
अनीयर्
शर्धनीयः - शर्धनीया
ण्वुल्
शर्धकः - शर्धिका
तुमुँन्
शर्धितुम्
तव्य
शर्धितव्यः - शर्धितव्या
तृच्
शर्धिता - शर्धित्री
क्त्वा
शर्धित्वा / शृद्ध्वा
क्तवतुँ
शृद्धवान् - शृद्धवती
क्त
शृद्धः - शृद्धा
शतृँ
शर्धन् - शर्धन्ती
शानच्
शर्धमानः - शर्धमाना
क्यप्
शृध्यः - शृध्या
घञ्
शर्धः
शृधः - शृधा
क्तिन्
शृद्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः