कृदन्तरूपाणि - प्र + शृध् - शृधुँ शब्दकुत्सायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रशर्धनम्
अनीयर्
प्रशर्धनीयः - प्रशर्धनीया
ण्वुल्
प्रशर्धकः - प्रशर्धिका
तुमुँन्
प्रशर्धितुम्
तव्य
प्रशर्धितव्यः - प्रशर्धितव्या
तृच्
प्रशर्धिता - प्रशर्धित्री
ल्यप्
प्रशृध्य
क्तवतुँ
प्रशृद्धवान् - प्रशृद्धवती
क्त
प्रशृद्धः - प्रशृद्धा
शतृँ
प्रशर्धन् - प्रशर्धन्ती
शानच्
प्रशर्धमानः - प्रशर्धमाना
क्यप्
प्रशृध्यः - प्रशृध्या
घञ्
प्रशर्धः
प्रशृधः - प्रशृधा
क्तिन्
प्रशृद्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः