कृदन्तरूपाणि - दुर् + शृध् - शृधुँ शब्दकुत्सायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःशर्धनम् / दुश्शर्धनम्
अनीयर्
दुःशर्धनीयः / दुश्शर्धनीयः - दुःशर्धनीया / दुश्शर्धनीया
ण्वुल्
दुःशर्धकः / दुश्शर्धकः - दुःशर्धिका / दुश्शर्धिका
तुमुँन्
दुःशर्धितुम् / दुश्शर्धितुम्
तव्य
दुःशर्धितव्यः / दुश्शर्धितव्यः - दुःशर्धितव्या / दुश्शर्धितव्या
तृच्
दुःशर्धिता / दुश्शर्धिता - दुःशर्धित्री / दुश्शर्धित्री
ल्यप्
दुःशृध्य / दुश्शृध्य
क्तवतुँ
दुःशृद्धवान् / दुश्शृद्धवान् - दुःशृद्धवती / दुश्शृद्धवती
क्त
दुःशृद्धः / दुश्शृद्धः - दुःशृद्धा / दुश्शृद्धा
शतृँ
दुःशर्धन् / दुश्शर्धन् - दुःशर्धन्ती / दुश्शर्धन्ती
शानच्
दुःशर्धमानः / दुश्शर्धमानः - दुःशर्धमाना / दुश्शर्धमाना
क्यप्
दुःशृध्यः / दुश्शृध्यः - दुःशृध्या / दुश्शृध्या
घञ्
दुःशर्धः / दुश्शर्धः
दुःशृधः / दुश्शृधः - दुःशृधा / दुश्शृधा
क्तिन्
दुःशृद्धिः / दुश्शृद्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः