कृदन्तरूपाणि - परा + शृध् - शृधुँ शब्दकुत्सायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराशर्धनम्
अनीयर्
पराशर्धनीयः - पराशर्धनीया
ण्वुल्
पराशर्धकः - पराशर्धिका
तुमुँन्
पराशर्धितुम्
तव्य
पराशर्धितव्यः - पराशर्धितव्या
तृच्
पराशर्धिता - पराशर्धित्री
ल्यप्
पराशृध्य
क्तवतुँ
पराशृद्धवान् - पराशृद्धवती
क्त
पराशृद्धः - पराशृद्धा
शतृँ
पराशर्धन् - पराशर्धन्ती
शानच्
पराशर्धमानः - पराशर्धमाना
क्यप्
पराशृध्यः - पराशृध्या
घञ्
पराशर्धः
पराशृधः - पराशृधा
क्तिन्
पराशृद्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः