कृदन्तरूपाणि - प्रति + शृध् - शृधुँ शब्दकुत्सायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिशर्धनम्
अनीयर्
प्रतिशर्धनीयः - प्रतिशर्धनीया
ण्वुल्
प्रतिशर्धकः - प्रतिशर्धिका
तुमुँन्
प्रतिशर्धितुम्
तव्य
प्रतिशर्धितव्यः - प्रतिशर्धितव्या
तृच्
प्रतिशर्धिता - प्रतिशर्धित्री
ल्यप्
प्रतिशृध्य
क्तवतुँ
प्रतिशृद्धवान् - प्रतिशृद्धवती
क्त
प्रतिशृद्धः - प्रतिशृद्धा
शतृँ
प्रतिशर्धन् - प्रतिशर्धन्ती
शानच्
प्रतिशर्धमानः - प्रतिशर्धमाना
क्यप्
प्रतिशृध्यः - प्रतिशृध्या
घञ्
प्रतिशर्धः
प्रतिशृधः - प्रतिशृधा
क्तिन्
प्रतिशृद्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः