कृदन्तरूपाणि - अपि + शृध् - शृधुँ शब्दकुत्सायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिशर्धनम्
अनीयर्
अपिशर्धनीयः - अपिशर्धनीया
ण्वुल्
अपिशर्धकः - अपिशर्धिका
तुमुँन्
अपिशर्धितुम्
तव्य
अपिशर्धितव्यः - अपिशर्धितव्या
तृच्
अपिशर्धिता - अपिशर्धित्री
ल्यप्
अपिशृध्य
क्तवतुँ
अपिशृद्धवान् - अपिशृद्धवती
क्त
अपिशृद्धः - अपिशृद्धा
शतृँ
अपिशर्धन् - अपिशर्धन्ती
शानच्
अपिशर्धमानः - अपिशर्धमाना
क्यप्
अपिशृध्यः - अपिशृध्या
घञ्
अपिशर्धः
अपिशृधः - अपिशृधा
क्तिन्
अपिशृद्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः