कृदन्तरूपाणि - नि + शृध् - शृधुँ शब्दकुत्सायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निशर्धनम्
अनीयर्
निशर्धनीयः - निशर्धनीया
ण्वुल्
निशर्धकः - निशर्धिका
तुमुँन्
निशर्धितुम्
तव्य
निशर्धितव्यः - निशर्धितव्या
तृच्
निशर्धिता - निशर्धित्री
ल्यप्
निशृध्य
क्तवतुँ
निशृद्धवान् - निशृद्धवती
क्त
निशृद्धः - निशृद्धा
शतृँ
निशर्धन् - निशर्धन्ती
शानच्
निशर्धमानः - निशर्धमाना
क्यप्
निशृध्यः - निशृध्या
घञ्
निशर्धः
निशृधः - निशृधा
क्तिन्
निशृद्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः