कृदन्तरूपाणि - अभि + शृध् - शृधुँ शब्दकुत्सायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिशर्धनम्
अनीयर्
अभिशर्धनीयः - अभिशर्धनीया
ण्वुल्
अभिशर्धकः - अभिशर्धिका
तुमुँन्
अभिशर्धितुम्
तव्य
अभिशर्धितव्यः - अभिशर्धितव्या
तृच्
अभिशर्धिता - अभिशर्धित्री
ल्यप्
अभिशृध्य
क्तवतुँ
अभिशृद्धवान् - अभिशृद्धवती
क्त
अभिशृद्धः - अभिशृद्धा
शतृँ
अभिशर्धन् - अभिशर्धन्ती
शानच्
अभिशर्धमानः - अभिशर्धमाना
क्यप्
अभिशृध्यः - अभिशृध्या
घञ्
अभिशर्धः
अभिशृधः - अभिशृधा
क्तिन्
अभिशृद्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः