कृदन्तरूपाणि - अभि + शृध् - शृधुँ प्रसहने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिशर्धनम्
अनीयर्
अभिशर्धनीयः - अभिशर्धनीया
ण्वुल्
अभिशर्धकः - अभिशर्धिका
तुमुँन्
अभिशर्धयितुम् / अभिशर्धितुम्
तव्य
अभिशर्धयितव्यः / अभिशर्धितव्यः - अभिशर्धयितव्या / अभिशर्धितव्या
तृच्
अभिशर्धयिता / अभिशर्धिता - अभिशर्धयित्री / अभिशर्धित्री
ल्यप्
अभिशर्ध्य / अभिशृध्य
क्तवतुँ
अभिशर्धितवान् / अभिशृद्धवान् - अभिशर्धितवती / अभिशृद्धवती
क्त
अभिशर्धितः / अभिशृद्धः - अभिशर्धिता / अभिशृद्धा
शतृँ
अभिशर्धयन् / अभिशर्धन् - अभिशर्धयन्ती / अभिशर्धन्ती
शानच्
अभिशर्धयमानः / अभिशर्धमानः - अभिशर्धयमाना / अभिशर्धमाना
यत्
अभिशर्ध्यः - अभिशर्ध्या
क्यप्
अभिशृध्यः - अभिशृध्या
अच्
अभिशर्धः - अभिशर्धा
घञ्
अभिशर्धः
अभिशृधः - अभिशृधा
क्तिन्
अभिशृद्धिः
युच्
अभिशर्धना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः