कृदन्तरूपाणि - अति + शृध् - शृधुँ प्रसहने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिशर्धनम्
अनीयर्
अतिशर्धनीयः - अतिशर्धनीया
ण्वुल्
अतिशर्धकः - अतिशर्धिका
तुमुँन्
अतिशर्धयितुम् / अतिशर्धितुम्
तव्य
अतिशर्धयितव्यः / अतिशर्धितव्यः - अतिशर्धयितव्या / अतिशर्धितव्या
तृच्
अतिशर्धयिता / अतिशर्धिता - अतिशर्धयित्री / अतिशर्धित्री
ल्यप्
अतिशर्ध्य / अतिशृध्य
क्तवतुँ
अतिशर्धितवान् / अतिशृद्धवान् - अतिशर्धितवती / अतिशृद्धवती
क्त
अतिशर्धितः / अतिशृद्धः - अतिशर्धिता / अतिशृद्धा
शतृँ
अतिशर्धयन् / अतिशर्धन् - अतिशर्धयन्ती / अतिशर्धन्ती
शानच्
अतिशर्धयमानः / अतिशर्धमानः - अतिशर्धयमाना / अतिशर्धमाना
यत्
अतिशर्ध्यः - अतिशर्ध्या
क्यप्
अतिशृध्यः - अतिशृध्या
अच्
अतिशर्धः - अतिशर्धा
घञ्
अतिशर्धः
अतिशृधः - अतिशृधा
क्तिन्
अतिशृद्धिः
युच्
अतिशर्धना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः