कृदन्तरूपाणि - वि + शृध् - शृधुँ प्रसहने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विशर्धनम्
अनीयर्
विशर्धनीयः - विशर्धनीया
ण्वुल्
विशर्धकः - विशर्धिका
तुमुँन्
विशर्धयितुम् / विशर्धितुम्
तव्य
विशर्धयितव्यः / विशर्धितव्यः - विशर्धयितव्या / विशर्धितव्या
तृच्
विशर्धयिता / विशर्धिता - विशर्धयित्री / विशर्धित्री
ल्यप्
विशर्ध्य / विशृध्य
क्तवतुँ
विशर्धितवान् / विशृद्धवान् - विशर्धितवती / विशृद्धवती
क्त
विशर्धितः / विशृद्धः - विशर्धिता / विशृद्धा
शतृँ
विशर्धयन् / विशर्धन् - विशर्धयन्ती / विशर्धन्ती
शानच्
विशर्धयमानः / विशर्धमानः - विशर्धयमाना / विशर्धमाना
यत्
विशर्ध्यः - विशर्ध्या
क्यप्
विशृध्यः - विशृध्या
अच्
विशर्धः - विशर्धा
घञ्
विशर्धः
विशृधः - विशृधा
क्तिन्
विशृद्धिः
युच्
विशर्धना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः