कृदन्तरूपाणि - प्र + शृध् - शृधुँ प्रसहने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रशर्धनम्
अनीयर्
प्रशर्धनीयः - प्रशर्धनीया
ण्वुल्
प्रशर्धकः - प्रशर्धिका
तुमुँन्
प्रशर्धयितुम् / प्रशर्धितुम्
तव्य
प्रशर्धयितव्यः / प्रशर्धितव्यः - प्रशर्धयितव्या / प्रशर्धितव्या
तृच्
प्रशर्धयिता / प्रशर्धिता - प्रशर्धयित्री / प्रशर्धित्री
ल्यप्
प्रशर्ध्य / प्रशृध्य
क्तवतुँ
प्रशर्धितवान् / प्रशृद्धवान् - प्रशर्धितवती / प्रशृद्धवती
क्त
प्रशर्धितः / प्रशृद्धः - प्रशर्धिता / प्रशृद्धा
शतृँ
प्रशर्धयन् / प्रशर्धन् - प्रशर्धयन्ती / प्रशर्धन्ती
शानच्
प्रशर्धयमानः / प्रशर्धमानः - प्रशर्धयमाना / प्रशर्धमाना
यत्
प्रशर्ध्यः - प्रशर्ध्या
क्यप्
प्रशृध्यः - प्रशृध्या
अच्
प्रशर्धः - प्रशर्धा
घञ्
प्रशर्धः
प्रशृधः - प्रशृधा
क्तिन्
प्रशृद्धिः
युच्
प्रशर्धना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः