कृदन्तरूपाणि - अप + शृध् - शृधुँ प्रसहने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपशर्धनम्
अनीयर्
अपशर्धनीयः - अपशर्धनीया
ण्वुल्
अपशर्धकः - अपशर्धिका
तुमुँन्
अपशर्धयितुम् / अपशर्धितुम्
तव्य
अपशर्धयितव्यः / अपशर्धितव्यः - अपशर्धयितव्या / अपशर्धितव्या
तृच्
अपशर्धयिता / अपशर्धिता - अपशर्धयित्री / अपशर्धित्री
ल्यप्
अपशर्ध्य / अपशृध्य
क्तवतुँ
अपशर्धितवान् / अपशृद्धवान् - अपशर्धितवती / अपशृद्धवती
क्त
अपशर्धितः / अपशृद्धः - अपशर्धिता / अपशृद्धा
शतृँ
अपशर्धयन् / अपशर्धन् - अपशर्धयन्ती / अपशर्धन्ती
शानच्
अपशर्धयमानः / अपशर्धमानः - अपशर्धयमाना / अपशर्धमाना
यत्
अपशर्ध्यः - अपशर्ध्या
क्यप्
अपशृध्यः - अपशृध्या
अच्
अपशर्धः - अपशर्धा
घञ्
अपशर्धः
अपशृधः - अपशृधा
क्तिन्
अपशृद्धिः
युच्
अपशर्धना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः