कृदन्तरूपाणि - अप + शृध् - शृधुँ शब्दकुत्सायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपशर्धनम्
अनीयर्
अपशर्धनीयः - अपशर्धनीया
ण्वुल्
अपशर्धकः - अपशर्धिका
तुमुँन्
अपशर्धितुम्
तव्य
अपशर्धितव्यः - अपशर्धितव्या
तृच्
अपशर्धिता - अपशर्धित्री
ल्यप्
अपशृध्य
क्तवतुँ
अपशृद्धवान् - अपशृद्धवती
क्त
अपशृद्धः - अपशृद्धा
शतृँ
अपशर्धन् - अपशर्धन्ती
शानच्
अपशर्धमानः - अपशर्धमाना
क्यप्
अपशृध्यः - अपशृध्या
घञ्
अपशर्धः
अपशृधः - अपशृधा
क्तिन्
अपशृद्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः