कृदन्तरूपाणि - निस् + शृध् - शृधुँ शब्दकुत्सायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःशर्धनम् / निश्शर्धनम्
अनीयर्
निःशर्धनीयः / निश्शर्धनीयः - निःशर्धनीया / निश्शर्धनीया
ण्वुल्
निःशर्धकः / निश्शर्धकः - निःशर्धिका / निश्शर्धिका
तुमुँन्
निःशर्धितुम् / निश्शर्धितुम्
तव्य
निःशर्धितव्यः / निश्शर्धितव्यः - निःशर्धितव्या / निश्शर्धितव्या
तृच्
निःशर्धिता / निश्शर्धिता - निःशर्धित्री / निश्शर्धित्री
ल्यप्
निःशृध्य / निश्शृध्य
क्तवतुँ
निःशृद्धवान् / निश्शृद्धवान् - निःशृद्धवती / निश्शृद्धवती
क्त
निःशृद्धः / निश्शृद्धः - निःशृद्धा / निश्शृद्धा
शतृँ
निःशर्धन् / निश्शर्धन् - निःशर्धन्ती / निश्शर्धन्ती
शानच्
निःशर्धमानः / निश्शर्धमानः - निःशर्धमाना / निश्शर्धमाना
क्यप्
निःशृध्यः / निश्शृध्यः - निःशृध्या / निश्शृध्या
घञ्
निःशर्धः / निश्शर्धः
निःशृधः / निश्शृधः - निःशृधा / निश्शृधा
क्तिन्
निःशृद्धिः / निश्शृद्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः