कृदन्तरूपाणि - सु + शृध् - शृधुँ शब्दकुत्सायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुशर्धनम्
अनीयर्
सुशर्धनीयः - सुशर्धनीया
ण्वुल्
सुशर्धकः - सुशर्धिका
तुमुँन्
सुशर्धितुम्
तव्य
सुशर्धितव्यः - सुशर्धितव्या
तृच्
सुशर्धिता - सुशर्धित्री
ल्यप्
सुशृध्य
क्तवतुँ
सुशृद्धवान् - सुशृद्धवती
क्त
सुशृद्धः - सुशृद्धा
शतृँ
सुशर्धन् - सुशर्धन्ती
शानच्
सुशर्धमानः - सुशर्धमाना
क्यप्
सुशृध्यः - सुशृध्या
घञ्
सुशर्धः
सुशृधः - सुशृधा
क्तिन्
सुशृद्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः