कृदन्तरूपाणि - वि + शृध् - शृधुँ शब्दकुत्सायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विशर्धनम्
अनीयर्
विशर्धनीयः - विशर्धनीया
ण्वुल्
विशर्धकः - विशर्धिका
तुमुँन्
विशर्धितुम्
तव्य
विशर्धितव्यः - विशर्धितव्या
तृच्
विशर्धिता - विशर्धित्री
ल्यप्
विशृध्य
क्तवतुँ
विशृद्धवान् - विशृद्धवती
क्त
विशृद्धः - विशृद्धा
शतृँ
विशर्धन् - विशर्धन्ती
शानच्
विशर्धमानः - विशर्धमाना
क्यप्
विशृध्यः - विशृध्या
घञ्
विशर्धः
विशृधः - विशृधा
क्तिन्
विशृद्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः