कृदन्तरूपाणि - अव + शृध् - शृधुँ शब्दकुत्सायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवशर्धनम्
अनीयर्
अवशर्धनीयः - अवशर्धनीया
ण्वुल्
अवशर्धकः - अवशर्धिका
तुमुँन्
अवशर्धितुम्
तव्य
अवशर्धितव्यः - अवशर्धितव्या
तृच्
अवशर्धिता - अवशर्धित्री
ल्यप्
अवशृध्य
क्तवतुँ
अवशृद्धवान् - अवशृद्धवती
क्त
अवशृद्धः - अवशृद्धा
शतृँ
अवशर्धन् - अवशर्धन्ती
शानच्
अवशर्धमानः - अवशर्धमाना
क्यप्
अवशृध्यः - अवशृध्या
घञ्
अवशर्धः
अवशृधः - अवशृधा
क्तिन्
अवशृद्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः