कृदन्तरूपाणि - उप + शृध् - शृधुँ शब्दकुत्सायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपशर्धनम्
अनीयर्
उपशर्धनीयः - उपशर्धनीया
ण्वुल्
उपशर्धकः - उपशर्धिका
तुमुँन्
उपशर्धितुम्
तव्य
उपशर्धितव्यः - उपशर्धितव्या
तृच्
उपशर्धिता - उपशर्धित्री
ल्यप्
उपशृध्य
क्तवतुँ
उपशृद्धवान् - उपशृद्धवती
क्त
उपशृद्धः - उपशृद्धा
शतृँ
उपशर्धन् - उपशर्धन्ती
शानच्
उपशर्धमानः - उपशर्धमाना
क्यप्
उपशृध्यः - उपशृध्या
घञ्
उपशर्धः
उपशृधः - उपशृधा
क्तिन्
उपशृद्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः