कृदन्तरूपाणि - अनु + शृध् - शृधुँ शब्दकुत्सायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुशर्धनम्
अनीयर्
अनुशर्धनीयः - अनुशर्धनीया
ण्वुल्
अनुशर्धकः - अनुशर्धिका
तुमुँन्
अनुशर्धितुम्
तव्य
अनुशर्धितव्यः - अनुशर्धितव्या
तृच्
अनुशर्धिता - अनुशर्धित्री
ल्यप्
अनुशृध्य
क्तवतुँ
अनुशृद्धवान् - अनुशृद्धवती
क्त
अनुशृद्धः - अनुशृद्धा
शतृँ
अनुशर्धन् - अनुशर्धन्ती
शानच्
अनुशर्धमानः - अनुशर्धमाना
क्यप्
अनुशृध्यः - अनुशृध्या
घञ्
अनुशर्धः
अनुशृधः - अनुशृधा
क्तिन्
अनुशृद्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः