कृदन्तरूपाणि - अव + शृध् - शृधुँ प्रसहने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवशर्धनम्
अनीयर्
अवशर्धनीयः - अवशर्धनीया
ण्वुल्
अवशर्धकः - अवशर्धिका
तुमुँन्
अवशर्धयितुम् / अवशर्धितुम्
तव्य
अवशर्धयितव्यः / अवशर्धितव्यः - अवशर्धयितव्या / अवशर्धितव्या
तृच्
अवशर्धयिता / अवशर्धिता - अवशर्धयित्री / अवशर्धित्री
ल्यप्
अवशर्ध्य / अवशृध्य
क्तवतुँ
अवशर्धितवान् / अवशृद्धवान् - अवशर्धितवती / अवशृद्धवती
क्त
अवशर्धितः / अवशृद्धः - अवशर्धिता / अवशृद्धा
शतृँ
अवशर्धयन् / अवशर्धन् - अवशर्धयन्ती / अवशर्धन्ती
शानच्
अवशर्धयमानः / अवशर्धमानः - अवशर्धयमाना / अवशर्धमाना
यत्
अवशर्ध्यः - अवशर्ध्या
क्यप्
अवशृध्यः - अवशृध्या
अच्
अवशर्धः - अवशर्धा
घञ्
अवशर्धः
अवशृधः - अवशृधा
क्तिन्
अवशृद्धिः
युच्
अवशर्धना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः