कृदन्तरूपाणि - दुस् + शृध् - शृधुँ प्रसहने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःशर्धनम् / दुश्शर्धनम्
अनीयर्
दुःशर्धनीयः / दुश्शर्धनीयः - दुःशर्धनीया / दुश्शर्धनीया
ण्वुल्
दुःशर्धकः / दुश्शर्धकः - दुःशर्धिका / दुश्शर्धिका
तुमुँन्
दुःशर्धयितुम् / दुश्शर्धयितुम् / दुःशर्धितुम् / दुश्शर्धितुम्
तव्य
दुःशर्धयितव्यः / दुश्शर्धयितव्यः / दुःशर्धितव्यः / दुश्शर्धितव्यः - दुःशर्धयितव्या / दुश्शर्धयितव्या / दुःशर्धितव्या / दुश्शर्धितव्या
तृच्
दुःशर्धयिता / दुश्शर्धयिता / दुःशर्धिता / दुश्शर्धिता - दुःशर्धयित्री / दुश्शर्धयित्री / दुःशर्धित्री / दुश्शर्धित्री
ल्यप्
दुःशर्ध्य / दुश्शर्ध्य / दुःशृध्य / दुश्शृध्य
क्तवतुँ
दुःशर्धितवान् / दुश्शर्धितवान् / दुःशृद्धवान् / दुश्शृद्धवान् - दुःशर्धितवती / दुश्शर्धितवती / दुःशृद्धवती / दुश्शृद्धवती
क्त
दुःशर्धितः / दुश्शर्धितः / दुःशृद्धः / दुश्शृद्धः - दुःशर्धिता / दुश्शर्धिता / दुःशृद्धा / दुश्शृद्धा
शतृँ
दुःशर्धयन् / दुश्शर्धयन् / दुःशर्धन् / दुश्शर्धन् - दुःशर्धयन्ती / दुश्शर्धयन्ती / दुःशर्धन्ती / दुश्शर्धन्ती
शानच्
दुःशर्धयमानः / दुश्शर्धयमानः / दुःशर्धमानः / दुश्शर्धमानः - दुःशर्धयमाना / दुश्शर्धयमाना / दुःशर्धमाना / दुश्शर्धमाना
यत्
दुःशर्ध्यः / दुश्शर्ध्यः - दुःशर्ध्या / दुश्शर्ध्या
क्यप्
दुःशृध्यः / दुश्शृध्यः - दुःशृध्या / दुश्शृध्या
अच्
दुःशर्धः / दुश्शर्धः - दुःशर्धा - दुश्शर्धा
घञ्
दुःशर्धः / दुश्शर्धः
दुःशृधः / दुश्शृधः - दुःशृधा / दुश्शृधा
क्तिन्
दुःशृद्धिः / दुश्शृद्धिः
युच्
दुःशर्धना / दुश्शर्धना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः