कृदन्तरूपाणि - अपि + शृध् - शृधुँ प्रसहने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिशर्धनम्
अनीयर्
अपिशर्धनीयः - अपिशर्धनीया
ण्वुल्
अपिशर्धकः - अपिशर्धिका
तुमुँन्
अपिशर्धयितुम् / अपिशर्धितुम्
तव्य
अपिशर्धयितव्यः / अपिशर्धितव्यः - अपिशर्धयितव्या / अपिशर्धितव्या
तृच्
अपिशर्धयिता / अपिशर्धिता - अपिशर्धयित्री / अपिशर्धित्री
ल्यप्
अपिशर्ध्य / अपिशृध्य
क्तवतुँ
अपिशर्धितवान् / अपिशृद्धवान् - अपिशर्धितवती / अपिशृद्धवती
क्त
अपिशर्धितः / अपिशृद्धः - अपिशर्धिता / अपिशृद्धा
शतृँ
अपिशर्धयन् / अपिशर्धन् - अपिशर्धयन्ती / अपिशर्धन्ती
शानच्
अपिशर्धयमानः / अपिशर्धमानः - अपिशर्धयमाना / अपिशर्धमाना
यत्
अपिशर्ध्यः - अपिशर्ध्या
क्यप्
अपिशृध्यः - अपिशृध्या
अच्
अपिशर्धः - अपिशर्धा
घञ्
अपिशर्धः
अपिशृधः - अपिशृधा
क्तिन्
अपिशृद्धिः
युच्
अपिशर्धना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः