कृदन्तरूपाणि - शृध् - शृधुँ प्रसहने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शर्धनम्
अनीयर्
शर्धनीयः - शर्धनीया
ण्वुल्
शर्धकः - शर्धिका
तुमुँन्
शर्धयितुम् / शर्धितुम्
तव्य
शर्धयितव्यः / शर्धितव्यः - शर्धयितव्या / शर्धितव्या
तृच्
शर्धयिता / शर्धिता - शर्धयित्री / शर्धित्री
क्त्वा
शर्धयित्वा / शर्धित्वा / शृद्ध्वा
क्तवतुँ
शर्धितवान् / शृद्धवान् - शर्धितवती / शृद्धवती
क्त
शर्धितः / शृद्धः - शर्धिता / शृद्धा
शतृँ
शर्धयन् / शर्धन् - शर्धयन्ती / शर्धन्ती
शानच्
शर्धयमानः / शर्धमानः - शर्धयमाना / शर्धमाना
यत्
शर्ध्यः - शर्ध्या
क्यप्
शृध्यः - शृध्या
अच्
शर्धः - शर्धा
घञ्
शर्धः
शृधः - शृधा
क्तिन्
शृद्धिः
युच्
शर्धना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः