कृदन्तरूपाणि - सु + शण् - शणँ गतौ दाने च शणँ गतावित्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुशणनम्
अनीयर्
सुशणनीयः - सुशणनीया
ण्वुल्
सुशाणकः - सुशाणिका
तुमुँन्
सुशणितुम्
तव्य
सुशणितव्यः - सुशणितव्या
तृच्
सुशणिता - सुशणित्री
ल्यप्
सुशण्य
क्तवतुँ
सुशणितवान् - सुशणितवती
क्त
सुशणितः - सुशणिता
शतृँ
सुशणन् - सुशणन्ती
ण्यत्
सुशाण्यः - सुशाण्या
अच्
सुशणः - सुशणा
घञ्
सुशाणः
क्तिन्
सुशणितिः


सनादि प्रत्ययाः

उपसर्गाः