कृदन्तरूपाणि - अभि + शण् - शणँ गतौ दाने च शणँ गतावित्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिशणनम्
अनीयर्
अभिशणनीयः - अभिशणनीया
ण्वुल्
अभिशाणकः - अभिशाणिका
तुमुँन्
अभिशणितुम्
तव्य
अभिशणितव्यः - अभिशणितव्या
तृच्
अभिशणिता - अभिशणित्री
ल्यप्
अभिशण्य
क्तवतुँ
अभिशणितवान् - अभिशणितवती
क्त
अभिशणितः - अभिशणिता
शतृँ
अभिशणन् - अभिशणन्ती
ण्यत्
अभिशाण्यः - अभिशाण्या
अच्
अभिशणः - अभिशणा
घञ्
अभिशाणः
क्तिन्
अभिशणितिः


सनादि प्रत्ययाः

उपसर्गाः