कृदन्तरूपाणि - वि + शण् - शणँ गतौ दाने च शणँ गतावित्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विशणनम्
अनीयर्
विशणनीयः - विशणनीया
ण्वुल्
विशाणकः - विशाणिका
तुमुँन्
विशणितुम्
तव्य
विशणितव्यः - विशणितव्या
तृच्
विशणिता - विशणित्री
ल्यप्
विशण्य
क्तवतुँ
विशणितवान् - विशणितवती
क्त
विशणितः - विशणिता
शतृँ
विशणन् - विशणन्ती
ण्यत्
विशाण्यः - विशाण्या
अच्
विशणः - विशणा
घञ्
विशाणः
क्तिन्
विशणितिः


सनादि प्रत्ययाः

उपसर्गाः